- कनकम् _kanakam
- कनकम् Gold; कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते Ś.3.12; Me.2,39,67.-कः 1 The Palāś tree.-2 The Dhattūra tree (several other plants as गुग्गुळ, चन्दन, चम्पक &c.)-3 Mountain ebony.-Comp. -अङ्गदम् a gold brace- let.-अचलः, -अद्रिः, -गिरिः, -शैलः epithets of the mountain Sumeru; अधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् Bv.2.9.-अध्यक्षः the treasurer.-आह्वः the धत्तूर tree. (-ह्वम्) = नागकेशर.-आलुका a golden jar or vase.-आह्वयः the Dhattūra tree. (-यम्) a flower.-कदली A species of plantain; क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः Me.79.-कारः A goldsmith.-क्षारः borax.-टङ्कः a golden hatchet.-दण्डम्, -दण्डकम् (golden-sticked) the royal parasol.-दण्डिका a golden sheath for a sword &c.; Mu.2.-निकषः a streak of gold (rubbed on a touch-stone).-पट्टम् Gold brocade cloth; पीतं कनक- पट्टाभं स्रस्तं तद्वसनं शुभम् Rām.5.15.45.-पत्रम् an ear- ornament made of gold; जीवेति मङ्गलवचः परिहृत्य कोपात् कर्णे कृतं कनकपत्रमनालपन्त्या Ch. P.1.-परागः gold-dust.-पर्वतः The mountain Meru; Mb.12.-पलः a kind of fish. (-लम्) a weight of gold (equal to 16 Maṣakas or about 28 grains).-प्रभ a. bright as gold. (-भा) the महाज्योतिष्मती plant.-प्रसवा the स्वर्णकेतकी plant.-भङ्गः a piece of gold.-रम्भा the स्वर्णकदली plant.-रसः 1 a yellow orpiment.-2 fluid gold.-शक्तिः N. of Kārtti- keya.-सूत्रम् a gold necklace; काक्या कनकसूत्रेण कृष्णसर्पो विनाशितः Pt.1.27.-स्थली 'a land of gold', gold mine.
Sanskrit-English dictionary. 2013.