कनकम् _kanakam

कनकम् _kanakam
कनकम् Gold; कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते Ś.3.12; Me.2,39,67.
-कः 1 The Palāś tree.
-2 The Dhattūra tree (several other plants as गुग्गुळ, चन्दन, चम्पक &c.)
-3 Mountain ebony.
-Comp. -अङ्गदम् a gold brace- let.
-अचलः, -अद्रिः, -गिरिः, -शैलः epithets of the mountain Sumeru; अधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् Bv.2.9.
-अध्यक्षः the treasurer.
-आह्वः the धत्तूर tree. (
-ह्वम्) = नागकेशर.
-आलुका a golden jar or vase.
-आह्वयः the Dhattūra tree. (
-यम्) a flower.
-कदली A species of plantain; क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः Me.79.
-कारः A goldsmith.
-क्षारः borax.
-टङ्कः a golden hatchet.
-दण्डम्, -दण्डकम् (golden-sticked) the royal parasol.
-दण्डिका a golden sheath for a sword &c.; Mu.2.
-निकषः a streak of gold (rubbed on a touch-stone).
-पट्टम् Gold brocade cloth; पीतं कनक- पट्टाभं स्रस्तं तद्वसनं शुभम् Rām.5.15.45.
-पत्रम् an ear- ornament made of gold; जीवेति मङ्गलवचः परिहृत्य कोपात् कर्णे कृतं कनकपत्रमनालपन्त्या Ch. P.1.
-परागः gold-dust.
-पर्वतः The mountain Meru; Mb.12.
-पलः a kind of fish. (
-लम्) a weight of gold (equal to 16 Maṣakas or about 28 grains).
-प्रभ a. bright as gold. (
-भा) the महाज्योतिष्मती plant.
-प्रसवा the स्वर्णकेतकी plant.
-भङ्गः a piece of gold.
-रम्भा the स्वर्णकदली plant.
-रसः 1 a yellow orpiment.
-2 fluid gold.
-शक्तिः N. of Kārtti- keya.
-सूत्रम् a gold necklace; काक्या कनकसूत्रेण कृष्णसर्पो विनाशितः Pt.1.27.
-स्थली 'a land of gold', gold mine.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”